A 210-11 Kakṣapuṭa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 210/11
Title: Kakṣapuṭa
Dimensions: 29 x 10 cm x 84 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/5
Remarks:


Reel No. A 210-11 Inventory No. 27935

Title Kakṣapuṭa

Remarks In this text from fol. 41 to 84 are used new paper, which might be re-writing the text. Rat damaged few folios.

Subject Āyurveda

Language Sanskrit

Text Features This text explains about methods to have healthiness of body and mind; using medicines with tāntric-worshipping method.

Manuscript Details

Script Devnagari

Material paper

State complete

Size 29.0 x 10.0cm

Folios 84

Lines per Folio 6-8

Foliation figures in right-hand margin of the verso,

Place of Deposit NAK

Accession No. 1/5

Manuscript Features

Stamp Candrasamśera

Missing folio 28rv

Excerpts

Beginning

śrīgaṇeśāya namaḥ|| || śrīgurumūrttir jayati || ||

yaḥ śānta paramānvayaḥ paraśivaḥ kaṃkālakālāṃtako

dhyānātītam anādinityanicayaḥ saṃkalpa saṃkocakaṃḥ(!)

ābhāśāntarabhāsaka samarasaḥ sarvvātmanā bodhakaḥ(!)

soyaṃ sarvvamayo dadāta (!) sarvajagatāṃ vidyādi siddhyaṣṭakaṃ || 1 ||

yā nityā kūlakeli śobhita vapuḥ pūrvoditā jṛṃbhate

pūrnābhāmṛta kuṃḍalāṃ (!) paraparā maṃtrātmikā siddhidā ||

mālāpustakadhāriṇīṃ trinayanāṃ kūndenduvarṇāṃ (trinayanāṃ

kuṃdenduvarṇā)<ref name="ftn1">repreated</ref> ca tvāṃ

nityānandakūlaprākāśajananī (!) vāgdevatām āśraye || 2 || (fol.1v:1–5)

«Ending:»

asmāraṃ nihaṃtyāśru nānāpastaṃbha mahotkaṭaṃ (!) ||

guṇaiḥ kāmai surai rudrailaṃkulitailapeṣitaiḥ ||

trilohaveṣṭitair vakrai dhārite puṣya bhāṣkare (!) ||

adṛśyo jāyate satyaṃ devairapi na dṛśyate ||

digvedamuni kāmaiś ca hyaṃkulitaila peṣitaiḥ ||

puṣyabhāṣkarayogena trilohena tu ceṣṭitaiḥ ||

murddhasthau (!) khecalatvaṃsyā (!) yojanānāṃ śatairapi ||

ete sarvve mahāyogāś caṃdrā maṃtreṇa siddhidā || (fol.83r4:83v1)

Colophon

iti śrīsiddhanāgārjunaviracite nānārahasyaprayoge kaṣapuṭināmaikaviṃśatitamaḥ paṭalaḥ || 21 || ||(fol.83v3-4)

sāṃpradāyatram eṇaiva (!) maṃtrānu (!) jñātvā vidhānataḥ ||

tato yatna vidhāyaiva nānyathā śivabhāṣitaṃ || śrīsāmbaśivārpaṇam astu || || anena priyato (!) devaḥ śaṃkaraḥ śaśiśeṣaraḥ (!) || śrīviśvanāthapūrveṣāṃ bhasmākaṃ (!) kuladaivataṃ || || 7 || || śubham astu || || sarvajagatān (!) || ||(84v:3–5)

Microfilm Details

Reel No. A 210/11

Date of Filming 17-12-1971

Exposures 84

Used Copy Kathmandu

Type of Film positive

Catalogued by SG\MS

Date 11-07-2003

Bibliography


<references/>